वांछित मन्त्र चुनें

दि॒वि मे॑ अ॒न्यः प॒क्षो॒३॒॑ऽधो अ॒न्यम॑चीकृषम् । कु॒वित्सोम॒स्यापा॒मिति॑ ॥

अंग्रेज़ी लिप्यंतरण

divi me anyaḥ pakṣo dho anyam acīkṛṣam | kuvit somasyāpām iti ||

पद पाठ

दि॒वि । मे॒ । अ॒न्यः । प॒क्षः । अ॒धः । अ॒न्यम् । अ॒ची॒कृ॒ष॒म् । कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥ १०.११९.११

ऋग्वेद » मण्डल:10» सूक्त:119» मन्त्र:11 | अष्टक:8» अध्याय:6» वर्ग:27» मन्त्र:5 | मण्डल:10» अनुवाक:10» मन्त्र:11


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (दिवि) द्युलोक में (मे) मेरा (अन्यः पक्षः) एक पार्श्व-एक दृष्टिकोण है (अन्यम्) भिन्न दूसरे पार्श्व या दृष्टिकोण को (अधः) नीचे पृथिवी पर या संसार में (अचीकृषम्) प्रसारित करता हूँ (कुवित्०) पूर्ववत् ॥११॥
भावार्थभाषाः - परमात्मा के आनन्दरस को जो बहुत पी लेता है, उसका एक स्वरूप मुक्त होना मोक्ष में है और दूसरा संसार में बद्धरूप से होता है। इन दोनों का विवेचन वह करता है ॥११॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (दिवि मे-अन्यः पक्षः) द्युलोके ममैकः पार्श्वः (अन्यम्-अधः-अचीकृषम्) भिन्नं द्वितीयं पार्श्वं नीचैः पृथिव्यां कर्षयामि-प्रसारयामि “कृषधातोर्ण्यन्तात्-चङि लुङि रूपम्-सामान्यकाले (कुवित्०) पूर्ववत् ॥११॥